A 40-6(4) (Tripurasundarīpūjāvidhi)
Manuscript culture infobox
Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:
Reel No. A 40-6(4)
Inventory No. new
Title [Tripurasundarīpūjāvidhi]
Remarks
Author
Subject Tantrikakarmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 29 x 4.5 cm
Binding Hole 1, centre-left
Folios
Lines per Folio 6
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 1-1376
Manuscript Features
Excerpts
Beginning
hrīṃ śrīṃ ehy ehi devīputra baṭukanātha kapilajaṭābhārabhāsura trinetra jvālāmukha gaṃdhapuṣpapisitabaliṃ gṛhna gṛhna sarvvavighnā nāsaya nāsaya hūṃ phaṭ svāhā || baṭukaba〇li ||
hrīṃ śrīṃ ūrdhve brahmāṇḍato vā divi gagaṇatale bhūtale niṣkale vā
pātāle vānale vā śalilapavanayo(!) yatrakutra sthi〇to vā
kṣetre pīṭhopapīṭhādikṣu ca kṛtapadā dhūpadīpādikena
prītā devyā sadā na śubhabalividhinā pātu vī〇rendravaṃdyā
sarvvasiddhiyogibhyo sarvvabhūtebho baliṃ gṛhna gṛhna hūṃ phaṭ svāhā |
yoginībali || (fol. 1v1–5)
End
ai(ṃ) 5 hrāṃ hrīṃ hrūṃ ha hauṃ haṃ haḥ oṃ mahābala ⟪prākrama⟫ kapilajaṭābhārabhāśura trinetra jvā〇lāmukha gaṃdhadhūpadīpabalipūjāṃ gṛhṇa 2 bhairavarūpena turu 2 la 2 kha 2 he 2 mahāḍāmarādhipataye bali pū〇jā gṛhṇa 2 śiddhi bhavatu svāhā || bhairavabali || (fol. 11r4–5)
Microfilm Details
Reel No. A 40/6
Date of Filming 25-09-70
Exposures 12
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 11-08-2004