A 40-6(4) (Tripurasundarīpūjāvidhi)

Template:NR

Manuscript culture infobox

Filmed in: A 40/6
Title: Kulānanda
Dimensions: 29 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1376
Remarks:


Reel No. A 40-6(4)

Inventory No. new

Title [Tripurasundarīpūjāvidhi]

Remarks

Author

Subject Tantrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29 x 4.5 cm

Binding Hole 1, centre-left

Folios

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1376

Manuscript Features

Excerpts

Beginning

hrīṃ śrīṃ ehy ehi devīputra baṭukanātha kapilajaṭābhārabhāsura trinetra jvālāmukha gaṃdhapuṣpapisitabaliṃ gṛhna gṛhna sarvvavighnā nāsaya nāsaya hūṃ phaṭ svāhā || baṭukaba〇li ||
hrīṃ śrīṃ ūrdhve brahmāṇḍato vā divi gagaṇatale bhūtale niṣkale vā
pātāle vānale vā śalilapavanayo(!) yatrakutra sthi〇to vā
kṣetre pīṭhopapīṭhādikṣu ca kṛtapadā dhūpadīpādikena
prītā devyā sadā na śubhabalividhinā pātu vī〇rendravaṃdyā
sarvvasiddhiyogibhyo sarvvabhūtebho baliṃ gṛhna gṛhna hūṃ phaṭ svāhā |
yoginībali || (fol. 1v1–5)

End

ai(ṃ) 5 hrāṃ hrīṃ hrūṃ ha hauṃ haṃ haḥ oṃ mahābala ⟪prākrama⟫ kapilajaṭābhārabhāśura trinetra jvā〇lāmukha gaṃdhadhūpadīpabalipūjāṃ gṛhṇa 2 bhairavarūpena turu 2 la 2 kha 2 he 2 mahāḍāmarādhipataye bali pū〇jā gṛhṇa 2 śiddhi bhavatu svāhā || bhairavabali || (fol. 11r4–5)

Microfilm Details

Reel No. A 40/6

Date of Filming 25-09-70

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-08-2004